A 182-11 Jayadrathayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 182/11
Title: Jayadrathayāmala
Dimensions: 34 x 13.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7980
Remarks:


Reel No. A 182-11 Inventory No. 27379

Title Jayadrathayāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio is: 125, damaged

Size 34.0 x 13.5 cm

Folios 18

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ja. yā. and in the lower right- hand margin under the word śrī on the verso

Place of Deposit NAK

Accession No. 5/7980

Manuscript Features

Excerpts

Beginning

-///drāviḍam  adbhutaṃ ||

preṣakā siddhir atulā †trinyo (!) bhava kaṃcaruṃ†  ||

eva (!) māyā samākhyātā siddhayo madhyamāḥ priye ||

khanyasiddhi (!) dhātusiddhi (!) rasasiddhi (!) mahābasaṃ

-///varaṃ ghoraṃ prasenā svapnamānavaṃ ||

(khālikā) sarṣapā varttiḥ kāṃḍāvesanam uttamaṃ ||

mehārikatvaṃ kuhakaṃ śakranālam anantakaṃ || (fol. 115r1–2)

End

tadvad eva na saṃdeho bhavaty eva hi sādhaka ||

asyā (!) prabhāvam atulaṃ kalpakoṭyayutāyutaiḥ ||

na ca varṇayituṃ śaktaṃ soḍhuṃ vakrasahasrakaiḥ

ataḥ sattye (!) yataḥ khyātā tava devi yathārthataḥ ||

sarvasaṃpatkarā sārā sarvasiddhipradāyikā ||

yathā vai brahmaṇā devi naraṇārāyaṇārcanāt ||

vaśiṣṭhahetau tu pra///- (fol. 132v9–10)

Colophon

iti jayadrathayāmale dvitīyakhaṃḍe yakṣiṇīcakre manoramāvidhi (!) dvitīya (!) ||   || (fol. 130r2)

Microfilm Details

Reel No. A 182/11

Date of Filming 25-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-04-2006

Bibliography